A 397-7 Vilāsaratnākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/7
Title: Vilāsaratnākara
Dimensions: 27.3 x 10.4 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3681
Remarks:


Reel No. A 397-7 Inventory No. 87089

Title Vilāsaratnākara

Author Āgamī Rāmacandra

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material aper

State ncomplete

Size *27.0 x 10.5 cm

Folios 86

Lines per Folio 7

Foliation figures in the both margins of verso

Place of Deposit NAK

Accession No. 5\3681

Manuscript Features

in the exp.1 vilāsaratnākaraḥ āgamicandranibaddhaḥ

Marginal Title Rāma in the right margins of verso

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

līlāndolitakarṇakuṇḍalamilan mūrdhanyacīnāṃśukā-

kṛṣṭivyākulapā layasphurjat kapolasthalam |

nyaśvatkandharamucchasankucataṭaṃ yāntyāḥ kuraṃgīdṛśo

deyāsurdayitānikarṇaka tāḥ kaṭākṣachaṭāḥ (!) || 1 ||

kṣusmaḥ (!) kairapinaiva paṇḍitavaraiḥ panthāya eṣasphurad

vaidagdhyāmaraśākhivicyutaphala‥stāra visphūrjitaḥ |

tasmin navyamṛtadravaika sarase pānthatvam āsedruṣaḥ

kasyārthasya kaveḥ sphuranti purato vāmādṛśor vibhramāḥ || 2 || (fol. 1v1–4)

End

athakaḥ sthāyicittavṛtter āśutaravināśinyāḥ

sthairyāsaṃbhavāditi cen na, āpravandhaṃ viruddhāviruddhaśrāvāvichinna ś citvṛttisantānaviśeṣa eva sthāyī | na cāśrutara (!) vināśitvenāsaṃbhava iti vācyaṃm | tathātvepi vāsanātma tayā saravatsūtranyāyenāvasthānasaṃbhavāt | yadāhuḥ | viruddhair aviruddhaiḥ (fol. 86v1–3)

«Sub: colophon:»

ityāgami rāmacandranibaddhe vilāsaratnākare vibhāvavivecane uddīpanavibhāvavivekonāma tṛtīyas taraṅgaḥ || || (fol. 61v5–6)

Microfilm Details

Reel No. A 397/7

Date of Filming 17-7-(19)72

Exposures 87

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-11-2003

Bibliography