A 397-7 Vilāsaratnākara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 397/7
Title: Vilāsaratnākara
Dimensions: 27.3 x 10.4 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3681
Remarks:
Reel No. A 397-7 Inventory No. 87089
Title Vilāsaratnākara
Author Āgamī Rāmacandra
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material aper
State ncomplete
Size *27.0 x 10.5 cm
Folios 86
Lines per Folio 7
Foliation figures in the both margins of verso
Place of Deposit NAK
Accession No. 5\3681
Manuscript Features
in the exp.1 vilāsaratnākaraḥ āgamicandranibaddhaḥ
Marginal Title Rāma in the right margins of verso
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
līlāndolitakarṇakuṇḍalamilan mūrdhanyacīnāṃśukā-
kṛṣṭivyākulapā layasphurjat kapolasthalam |
nyaśvatkandharamucchasankucataṭaṃ yāntyāḥ kuraṃgīdṛśo
deyāsurdayitānikarṇaka tāḥ kaṭākṣachaṭāḥ (!) || 1 ||
kṣusmaḥ (!) kairapinaiva paṇḍitavaraiḥ panthāya eṣasphurad
vaidagdhyāmaraśākhivicyutaphala‥stāra visphūrjitaḥ |
tasmin navyamṛtadravaika sarase pānthatvam āsedruṣaḥ
kasyārthasya kaveḥ sphuranti purato vāmādṛśor vibhramāḥ || 2 || (fol. 1v1–4)
End
athakaḥ sthāyicittavṛtter āśutaravināśinyāḥ
sthairyāsaṃbhavāditi cen na, āpravandhaṃ viruddhāviruddhaśrāvāvichinna ś citvṛttisantānaviśeṣa eva sthāyī | na cāśrutara (!) vināśitvenāsaṃbhava iti vācyaṃm | tathātvepi vāsanātma tayā saravatsūtranyāyenāvasthānasaṃbhavāt | yadāhuḥ | viruddhair aviruddhaiḥ (fol. 86v1–3)
«Sub: colophon:»
ityāgami rāmacandranibaddhe vilāsaratnākare vibhāvavivecane uddīpanavibhāvavivekonāma tṛtīyas taraṅgaḥ || || (fol. 61v5–6)
Microfilm Details
Reel No. A 397/7
Date of Filming 17-7-(19)72
Exposures 87
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 10-11-2003
Bibliography